Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईह्य (Samskrit Shabdroop - ईह्य)

ईह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईह्यःईह्यौईह्याः
द्वितीया (to)ईह्यम्ईह्यौईह्यान्
तृतीया (by/with/through)ईह्येनईह्याभ्याम्ईह्यैः
चतुर्थी (to/for)ईह्यायईह्याभ्याम्ईह्येभ्यः
पञ्चमी (from)ईह्यात् / ईह्याद्ईह्याभ्याम्ईह्येभ्यः
षष्ठी (of/'s)ईह्यस्यईह्ययोःईह्यानाम्
सप्तमी (in/on/at/among)ईह्येईह्ययोःईह्येषु
सम्बोधनम् (O!)हे ईह्य !हे ईह्यौ !हे ईह्याः !