#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उक्ष्य (Samskrit Shabdroop - उक्ष्य)

उक्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उक्ष्यः

उक्ष्यौ

उक्ष्याः

द्वितीया

उक्ष्यम्

उक्ष्यौ

उक्ष्यान्

तृतीया

उक्ष्येण

उक्ष्याभ्याम्

उक्ष्यैः

चतुर्थी

उक्ष्याय

उक्ष्याभ्याम्

उक्ष्येभ्यः

पञ्चमी

उक्ष्यात् / उक्ष्याद्

उक्ष्याभ्याम्

उक्ष्येभ्यः

षष्ठी

उक्ष्यस्य

उक्ष्ययोः

उक्ष्याणाम्

सप्तमी

उक्ष्ये

उक्ष्ययोः

उक्ष्येषु

सम्बोधनम्

हे उक्ष्य !

हे उक्ष्यौ !

हे उक्ष्याः !