Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्ष्य (Samskrit Shabdroop - उक्ष्य)

उक्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्ष्यःउक्ष्यौउक्ष्याः
द्वितीया (to)उक्ष्यम्उक्ष्यौउक्ष्यान्
तृतीया (by/with/through)उक्ष्येणउक्ष्याभ्याम्उक्ष्यैः
चतुर्थी (to/for)उक्ष्यायउक्ष्याभ्याम्उक्ष्येभ्यः
पञ्चमी (from)उक्ष्यात् / उक्ष्याद्उक्ष्याभ्याम्उक्ष्येभ्यः
षष्ठी (of/'s)उक्ष्यस्यउक्ष्ययोःउक्ष्याणाम्
सप्तमी (in/on/at/among)उक्ष्येउक्ष्ययोःउक्ष्येषु
सम्बोधनम् (O!)हे उक्ष्य !हे उक्ष्यौ !हे उक्ष्याः !