संस्कृत शब्दरूप - उक्ष्य (Samskrit Shabdroop - उक्ष्य)
उक्ष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उक्ष्यः | उक्ष्यौ | उक्ष्याः |
द्वितीया (to) | उक्ष्यम् | उक्ष्यौ | उक्ष्यान् |
तृतीया (by/with/through) | उक्ष्येण | उक्ष्याभ्याम् | उक्ष्यैः |
चतुर्थी (to/for) | उक्ष्याय | उक्ष्याभ्याम् | उक्ष्येभ्यः |
पञ्चमी (from) | उक्ष्यात् / उक्ष्याद् | उक्ष्याभ्याम् | उक्ष्येभ्यः |
षष्ठी (of/'s) | उक्ष्यस्य | उक्ष्ययोः | उक्ष्याणाम् |
सप्तमी (in/on/at/among) | उक्ष्ये | उक्ष्ययोः | उक्ष्येषु |
सम्बोधनम् (O!) | हे उक्ष्य ! | हे उक्ष्यौ ! | हे उक्ष्याः ! |