#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उक्षितव्य (Samskrit Shabdroop - उक्षितव्य)

उक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उक्षितव्यः

उक्षितव्यौ

उक्षितव्याः

द्वितीया

उक्षितव्यम्

उक्षितव्यौ

उक्षितव्यान्

तृतीया

उक्षितव्येन

उक्षितव्याभ्याम्

उक्षितव्यैः

चतुर्थी

उक्षितव्याय

उक्षितव्याभ्याम्

उक्षितव्येभ्यः

पञ्चमी

उक्षितव्यात् / उक्षितव्याद्

उक्षितव्याभ्याम्

उक्षितव्येभ्यः

षष्ठी

उक्षितव्यस्य

उक्षितव्ययोः

उक्षितव्यानाम्

सप्तमी

उक्षितव्ये

उक्षितव्ययोः

उक्षितव्येषु

सम्बोधनम्

हे उक्षितव्य !

हे उक्षितव्यौ !

हे उक्षितव्याः !