संस्कृत शब्दरूप - उक्षितव्य (Samskrit Shabdroop - उक्षितव्य)
उक्षितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उक्षितव्यः | उक्षितव्यौ | उक्षितव्याः |
द्वितीया (to) | उक्षितव्यम् | उक्षितव्यौ | उक्षितव्यान् |
तृतीया (by/with/through) | उक्षितव्येन | उक्षितव्याभ्याम् | उक्षितव्यैः |
चतुर्थी (to/for) | उक्षितव्याय | उक्षितव्याभ्याम् | उक्षितव्येभ्यः |
पञ्चमी (from) | उक्षितव्यात् / उक्षितव्याद् | उक्षितव्याभ्याम् | उक्षितव्येभ्यः |
षष्ठी (of/'s) | उक्षितव्यस्य | उक्षितव्ययोः | उक्षितव्यानाम् |
सप्तमी (in/on/at/among) | उक्षितव्ये | उक्षितव्ययोः | उक्षितव्येषु |
सम्बोधनम् (O!) | हे उक्षितव्य ! | हे उक्षितव्यौ ! | हे उक्षितव्याः ! |