Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्षितव्य (Samskrit Shabdroop - उक्षितव्य)

उक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्षितव्यःउक्षितव्यौउक्षितव्याः
द्वितीया (to)उक्षितव्यम्उक्षितव्यौउक्षितव्यान्
तृतीया (by/with/through)उक्षितव्येनउक्षितव्याभ्याम्उक्षितव्यैः
चतुर्थी (to/for)उक्षितव्यायउक्षितव्याभ्याम्उक्षितव्येभ्यः
पञ्चमी (from)उक्षितव्यात् / उक्षितव्याद्उक्षितव्याभ्याम्उक्षितव्येभ्यः
षष्ठी (of/'s)उक्षितव्यस्यउक्षितव्ययोःउक्षितव्यानाम्
सप्तमी (in/on/at/among)उक्षितव्येउक्षितव्ययोःउक्षितव्येषु
सम्बोधनम् (O!)हे उक्षितव्य !हे उक्षितव्यौ !हे उक्षितव्याः !