Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उख (Samskrit Shabdroop - उख)

उख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउखःउखौउखाः
द्वितीया (to)उखम्उखौउखान्
तृतीया (by/with/through)उखेनउखाभ्याम्उखैः
चतुर्थी (to/for)उखायउखाभ्याम्उखेभ्यः
पञ्चमी (from)उखात् / उखाद्उखाभ्याम्उखेभ्यः
षष्ठी (of/'s)उखस्यउखयोःउखानाम्
सप्तमी (in/on/at/among)उखेउखयोःउखेषु
सम्बोधनम् (O!)हे उख !हे उखौ !हे उखाः !