अद्य​ शुक्रवासरः।
🕣 ०८:३४:५२
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्षित (Samskrit Shabdroop - उक्षित)

उक्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्षितःउक्षितौउक्षिताः
द्वितीया (to)उक्षितम्उक्षितौउक्षितान्
तृतीया (by/with/through)उक्षितेनउक्षिताभ्याम्उक्षितैः
चतुर्थी (to/for)उक्षितायउक्षिताभ्याम्उक्षितेभ्यः
पञ्चमी (from)उक्षितात् / उक्षिताद्उक्षिताभ्याम्उक्षितेभ्यः
षष्ठी (of/'s)उक्षितस्यउक्षितयोःउक्षितानाम्
सप्तमी (in/on/at/among)उक्षितेउक्षितयोःउक्षितेषु
सम्बोधनम् (O!)हे उक्षित !हे उक्षितौ !हे उक्षिताः !