#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उक्षित (Samskrit Shabdroop - उक्षित)

उक्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उक्षितः

उक्षितौ

उक्षिताः

द्वितीया

उक्षितम्

उक्षितौ

उक्षितान्

तृतीया

उक्षितेन

उक्षिताभ्याम्

उक्षितैः

चतुर्थी

उक्षिताय

उक्षिताभ्याम्

उक्षितेभ्यः

पञ्चमी

उक्षितात् / उक्षिताद्

उक्षिताभ्याम्

उक्षितेभ्यः

षष्ठी

उक्षितस्य

उक्षितयोः

उक्षितानाम्

सप्तमी

उक्षिते

उक्षितयोः

उक्षितेषु

सम्बोधनम्

हे उक्षित !

हे उक्षितौ !

हे उक्षिताः !