अद्य​ शनिवासरः।
🕤 ०९:३५:२४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्षणीय (Samskrit Shabdroop - उक्षणीय)

उक्षणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्षणीयःउक्षणीयौउक्षणीयाः
द्वितीया (to)उक्षणीयम्उक्षणीयौउक्षणीयान्
तृतीया (by/with/through)उक्षणीयेनउक्षणीयाभ्याम्उक्षणीयैः
चतुर्थी (to/for)उक्षणीयायउक्षणीयाभ्याम्उक्षणीयेभ्यः
पञ्चमी (from)उक्षणीयात् / उक्षणीयाद्उक्षणीयाभ्याम्उक्षणीयेभ्यः
षष्ठी (of/'s)उक्षणीयस्यउक्षणीययोःउक्षणीयानाम्
सप्तमी (in/on/at/among)उक्षणीयेउक्षणीययोःउक्षणीयेषु
सम्बोधनम् (O!)हे उक्षणीय !हे उक्षणीयौ !हे उक्षणीयाः !