संस्कृत शब्दरूप - उक्षणीय (Samskrit Shabdroop - उक्षणीय)
उक्षणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उक्षणीयः | उक्षणीयौ | उक्षणीयाः |
द्वितीया (to) | उक्षणीयम् | उक्षणीयौ | उक्षणीयान् |
तृतीया (by/with/through) | उक्षणीयेन | उक्षणीयाभ्याम् | उक्षणीयैः |
चतुर्थी (to/for) | उक्षणीयाय | उक्षणीयाभ्याम् | उक्षणीयेभ्यः |
पञ्चमी (from) | उक्षणीयात् / उक्षणीयाद् | उक्षणीयाभ्याम् | उक्षणीयेभ्यः |
षष्ठी (of/'s) | उक्षणीयस्य | उक्षणीययोः | उक्षणीयानाम् |
सप्तमी (in/on/at/among) | उक्षणीये | उक्षणीययोः | उक्षणीयेषु |
सम्बोधनम् (O!) | हे उक्षणीय ! | हे उक्षणीयौ ! | हे उक्षणीयाः ! |