#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उक्षक (Samskrit Shabdroop - उक्षक)

उक्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उक्षकः

उक्षकौ

उक्षकाः

द्वितीया

उक्षकम्

उक्षकौ

उक्षकान्

तृतीया

उक्षकेण

उक्षकाभ्याम्

उक्षकैः

चतुर्थी

उक्षकाय

उक्षकाभ्याम्

उक्षकेभ्यः

पञ्चमी

उक्षकात् / उक्षकाद्

उक्षकाभ्याम्

उक्षकेभ्यः

षष्ठी

उक्षकस्य

उक्षकयोः

उक्षकाणाम्

सप्तमी

उक्षके

उक्षकयोः

उक्षकेषु

सम्बोधनम्

हे उक्षक !

हे उक्षकौ !

हे उक्षकाः !