Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उक्षक (Samskrit Shabdroop - उक्षक)

उक्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउक्षकःउक्षकौउक्षकाः
द्वितीया (to)उक्षकम्उक्षकौउक्षकान्
तृतीया (by/with/through)उक्षकेणउक्षकाभ्याम्उक्षकैः
चतुर्थी (to/for)उक्षकायउक्षकाभ्याम्उक्षकेभ्यः
पञ्चमी (from)उक्षकात् / उक्षकाद्उक्षकाभ्याम्उक्षकेभ्यः
षष्ठी (of/'s)उक्षकस्यउक्षकयोःउक्षकाणाम्
सप्तमी (in/on/at/among)उक्षकेउक्षकयोःउक्षकेषु
सम्बोधनम् (O!)हे उक्षक !हे उक्षकौ !हे उक्षकाः !