Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उखित (Samskrit Shabdroop - उखित)

उखित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउखितःउखितौउखिताः
द्वितीया (to)उखितम्उखितौउखितान्
तृतीया (by/with/through)उखितेनउखिताभ्याम्उखितैः
चतुर्थी (to/for)उखितायउखिताभ्याम्उखितेभ्यः
पञ्चमी (from)उखितात् / उखिताद्उखिताभ्याम्उखितेभ्यः
षष्ठी (of/'s)उखितस्यउखितयोःउखितानाम्
सप्तमी (in/on/at/among)उखितेउखितयोःउखितेषु
सम्बोधनम् (O!)हे उखित !हे उखितौ !हे उखिताः !