Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्ज्वल (Samskrit Shabdroop - उज्ज्वल)

उज्ज्वल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्ज्वलःउज्ज्वलौउज्ज्वलाः
द्वितीया (to)उज्ज्वलम्उज्ज्वलौउज्ज्वलान्
तृतीया (by/with/through)उज्ज्वलेनउज्ज्वलाभ्याम्उज्ज्वलैः
चतुर्थी (to/for)उज्ज्वलायउज्ज्वलाभ्याम्उज्ज्वलेभ्यः
पञ्चमी (from)उज्ज्वलात् / उज्ज्वलाद्उज्ज्वलाभ्याम्उज्ज्वलेभ्यः
षष्ठी (of/'s)उज्ज्वलस्यउज्ज्वलयोःउज्ज्वलानाम्
सप्तमी (in/on/at/among)उज्ज्वलेउज्ज्वलयोःउज्ज्वलेषु
सम्बोधनम् (O!)हे उज्ज्वल !हे उज्ज्वलौ !हे उज्ज्वलाः !