#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उज्झ (Samskrit Shabdroop - उज्झ)

उज्झ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उज्झः

उज्झौ

उज्झाः

द्वितीया

उज्झम्

उज्झौ

उज्झान्

तृतीया

उज्झेन

उज्झाभ्याम्

उज्झैः

चतुर्थी

उज्झाय

उज्झाभ्याम्

उज्झेभ्यः

पञ्चमी

उज्झात् / उज्झाद्

उज्झाभ्याम्

उज्झेभ्यः

षष्ठी

उज्झस्य

उज्झयोः

उज्झानाम्

सप्तमी

उज्झे

उज्झयोः

उज्झेषु

सम्बोधनम्

हे उज्झ !

हे उज्झौ !

हे उज्झाः !