Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झ (Samskrit Shabdroop - उज्झ)

उज्झ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झःउज्झौउज्झाः
द्वितीया (to)उज्झम्उज्झौउज्झान्
तृतीया (by/with/through)उज्झेनउज्झाभ्याम्उज्झैः
चतुर्थी (to/for)उज्झायउज्झाभ्याम्उज्झेभ्यः
पञ्चमी (from)उज्झात् / उज्झाद्उज्झाभ्याम्उज्झेभ्यः
षष्ठी (of/'s)उज्झस्यउज्झयोःउज्झानाम्
सप्तमी (in/on/at/among)उज्झेउज्झयोःउज्झेषु
सम्बोधनम् (O!)हे उज्झ !हे उज्झौ !हे उज्झाः !