#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उच्छ्य (Samskrit Shabdroop - उच्छ्य)

उच्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उच्छ्यः

उच्छ्यौ

उच्छ्याः

द्वितीया

उच्छ्यम्

उच्छ्यौ

उच्छ्यान्

तृतीया

उच्छ्येन

उच्छ्याभ्याम्

उच्छ्यैः

चतुर्थी

उच्छ्याय

उच्छ्याभ्याम्

उच्छ्येभ्यः

पञ्चमी

उच्छ्यात् / उच्छ्याद्

उच्छ्याभ्याम्

उच्छ्येभ्यः

षष्ठी

उच्छ्यस्य

उच्छ्ययोः

उच्छ्यानाम्

सप्तमी

उच्छ्ये

उच्छ्ययोः

उच्छ्येषु

सम्बोधनम्

हे उच्छ्य !

हे उच्छ्यौ !

हे उच्छ्याः !