Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्छ्य (Samskrit Shabdroop - उच्छ्य)

उच्छ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्छ्यःउच्छ्यौउच्छ्याः
द्वितीया (to)उच्छ्यम्उच्छ्यौउच्छ्यान्
तृतीया (by/with/through)उच्छ्येनउच्छ्याभ्याम्उच्छ्यैः
चतुर्थी (to/for)उच्छ्यायउच्छ्याभ्याम्उच्छ्येभ्यः
पञ्चमी (from)उच्छ्यात् / उच्छ्याद्उच्छ्याभ्याम्उच्छ्येभ्यः
षष्ठी (of/'s)उच्छ्यस्यउच्छ्ययोःउच्छ्यानाम्
सप्तमी (in/on/at/among)उच्छ्येउच्छ्ययोःउच्छ्येषु
सम्बोधनम् (O!)हे उच्छ्य !हे उच्छ्यौ !हे उच्छ्याः !