संस्कृत शब्दरूप - उज्झितव्य (Samskrit Shabdroop - उज्झितव्य)
उज्झितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उज्झितव्यः | उज्झितव्यौ | उज्झितव्याः |
द्वितीया (to) | उज्झितव्यम् | उज्झितव्यौ | उज्झितव्यान् |
तृतीया (by/with/through) | उज्झितव्येन | उज्झितव्याभ्याम् | उज्झितव्यैः |
चतुर्थी (to/for) | उज्झितव्याय | उज्झितव्याभ्याम् | उज्झितव्येभ्यः |
पञ्चमी (from) | उज्झितव्यात् / उज्झितव्याद् | उज्झितव्याभ्याम् | उज्झितव्येभ्यः |
षष्ठी (of/'s) | उज्झितव्यस्य | उज्झितव्ययोः | उज्झितव्यानाम् |
सप्तमी (in/on/at/among) | उज्झितव्ये | उज्झितव्ययोः | उज्झितव्येषु |
सम्बोधनम् (O!) | हे उज्झितव्य ! | हे उज्झितव्यौ ! | हे उज्झितव्याः ! |