Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झितव्य (Samskrit Shabdroop - उज्झितव्य)

उज्झितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झितव्यःउज्झितव्यौउज्झितव्याः
द्वितीया (to)उज्झितव्यम्उज्झितव्यौउज्झितव्यान्
तृतीया (by/with/through)उज्झितव्येनउज्झितव्याभ्याम्उज्झितव्यैः
चतुर्थी (to/for)उज्झितव्यायउज्झितव्याभ्याम्उज्झितव्येभ्यः
पञ्चमी (from)उज्झितव्यात् / उज्झितव्याद्उज्झितव्याभ्याम्उज्झितव्येभ्यः
षष्ठी (of/'s)उज्झितव्यस्यउज्झितव्ययोःउज्झितव्यानाम्
सप्तमी (in/on/at/among)उज्झितव्येउज्झितव्ययोःउज्झितव्येषु
सम्बोधनम् (O!)हे उज्झितव्य !हे उज्झितव्यौ !हे उज्झितव्याः !