Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झित (Samskrit Shabdroop - उज्झित)

उज्झित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झितःउज्झितौउज्झिताः
द्वितीया (to)उज्झितम्उज्झितौउज्झितान्
तृतीया (by/with/through)उज्झितेनउज्झिताभ्याम्उज्झितैः
चतुर्थी (to/for)उज्झितायउज्झिताभ्याम्उज्झितेभ्यः
पञ्चमी (from)उज्झितात् / उज्झिताद्उज्झिताभ्याम्उज्झितेभ्यः
षष्ठी (of/'s)उज्झितस्यउज्झितयोःउज्झितानाम्
सप्तमी (in/on/at/among)उज्झितेउज्झितयोःउज्झितेषु
सम्बोधनम् (O!)हे उज्झित !हे उज्झितौ !हे उज्झिताः !