Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झनीय (Samskrit Shabdroop - उज्झनीय)

उज्झनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झनीयःउज्झनीयौउज्झनीयाः
द्वितीया (to)उज्झनीयम्उज्झनीयौउज्झनीयान्
तृतीया (by/with/through)उज्झनीयेनउज्झनीयाभ्याम्उज्झनीयैः
चतुर्थी (to/for)उज्झनीयायउज्झनीयाभ्याम्उज्झनीयेभ्यः
पञ्चमी (from)उज्झनीयात् / उज्झनीयाद्उज्झनीयाभ्याम्उज्झनीयेभ्यः
षष्ठी (of/'s)उज्झनीयस्यउज्झनीययोःउज्झनीयानाम्
सप्तमी (in/on/at/among)उज्झनीयेउज्झनीययोःउज्झनीयेषु
सम्बोधनम् (O!)हे उज्झनीय !हे उज्झनीयौ !हे उज्झनीयाः !