Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उज्झक (Samskrit Shabdroop - उज्झक)

उज्झक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउज्झकःउज्झकौउज्झकाः
द्वितीया (to)उज्झकम्उज्झकौउज्झकान्
तृतीया (by/with/through)उज्झकेनउज्झकाभ्याम्उज्झकैः
चतुर्थी (to/for)उज्झकायउज्झकाभ्याम्उज्झकेभ्यः
पञ्चमी (from)उज्झकात् / उज्झकाद्उज्झकाभ्याम्उज्झकेभ्यः
षष्ठी (of/'s)उज्झकस्यउज्झकयोःउज्झकानाम्
सप्तमी (in/on/at/among)उज्झकेउज्झकयोःउज्झकेषु
सम्बोधनम् (O!)हे उज्झक !हे उज्झकौ !हे उज्झकाः !