Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उहित (Samskrit Shabdroop - उहित)

उहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउहितःउहितौउहिताः
द्वितीया (to)उहितम्उहितौउहितान्
तृतीया (by/with/through)उहितेनउहिताभ्याम्उहितैः
चतुर्थी (to/for)उहितायउहिताभ्याम्उहितेभ्यः
पञ्चमी (from)उहितात् / उहिताद्उहिताभ्याम्उहितेभ्यः
षष्ठी (of/'s)उहितस्यउहितयोःउहितानाम्
सप्तमी (in/on/at/among)उहितेउहितयोःउहितेषु
सम्बोधनम् (O!)हे उहित !हे उहितौ !हे उहिताः !