#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उहित (Samskrit Shabdroop - उहित)

उहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उहितः

उहितौ

उहिताः

द्वितीया

उहितम्

उहितौ

उहितान्

तृतीया

उहितेन

उहिताभ्याम्

उहितैः

चतुर्थी

उहिताय

उहिताभ्याम्

उहितेभ्यः

पञ्चमी

उहितात् / उहिताद्

उहिताभ्याम्

उहितेभ्यः

षष्ठी

उहितस्य

उहितयोः

उहितानाम्

सप्तमी

उहिते

उहितयोः

उहितेषु

सम्बोधनम्

हे उहित !

हे उहितौ !

हे उहिताः !