Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊठ (Samskrit Shabdroop - ऊठ)

ऊठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊठःऊठौऊठाः
द्वितीया (to)ऊठम्ऊठौऊठान्
तृतीया (by/with/through)ऊठेनऊठाभ्याम्ऊठैः
चतुर्थी (to/for)ऊठायऊठाभ्याम्ऊठेभ्यः
पञ्चमी (from)ऊठात् / ऊठाद्ऊठाभ्याम्ऊठेभ्यः
षष्ठी (of/'s)ऊठस्यऊठयोःऊठानाम्
सप्तमी (in/on/at/among)ऊठेऊठयोःऊठेषु
सम्बोधनम् (O!)हे ऊठ !हे ऊठौ !हे ऊठाः !