Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्योग (Samskrit Shabdroop - उद्योग)

उद्योग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्योगःउद्योगौउद्योगाः
द्वितीया (to)उद्योगम्उद्योगौउद्योगान्
तृतीया (by/with/through)उद्योगेनउद्योगाभ्याम्उद्योगैः
चतुर्थी (to/for)उद्योगायउद्योगाभ्याम्उद्योगेभ्यः
पञ्चमी (from)उद्योगात् / उद्योगाद्उद्योगाभ्याम्उद्योगेभ्यः
षष्ठी (of/'s)उद्योगस्यउद्योगयोःउद्योगानाम्
सप्तमी (in/on/at/among)उद्योगेउद्योगयोःउद्योगेषु
सम्बोधनम् (O!)हे उद्योग!हे उद्योगौ!हे उद्योगाः!