#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उद्र (Samskrit Shabdroop - उद्र)

उद्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उद्रः

उद्रौ

उद्राः

द्वितीया

उद्रम्

उद्रौ

उद्रान्

तृतीया

उद्रेण

उद्राभ्याम्

उद्रैः

चतुर्थी

उद्राय

उद्राभ्याम्

उद्रेभ्यः

पञ्चमी

उद्रात् / उद्राद्

उद्राभ्याम्

उद्रेभ्यः

षष्ठी

उद्रस्य

उद्रयोः

उद्राणाम्

सप्तमी

उद्रे

उद्रयोः

उद्रेषु

सम्बोधनम्

हे उद्र!

हे उद्रौ!

हे उद्राः!