Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्र (Samskrit Shabdroop - उद्र)

उद्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्रःउद्रौउद्राः
द्वितीया (to)उद्रम्उद्रौउद्रान्
तृतीया (by/with/through)उद्रेणउद्राभ्याम्उद्रैः
चतुर्थी (to/for)उद्रायउद्राभ्याम्उद्रेभ्यः
पञ्चमी (from)उद्रात् / उद्राद्उद्राभ्याम्उद्रेभ्यः
षष्ठी (of/'s)उद्रस्यउद्रयोःउद्राणाम्
सप्तमी (in/on/at/among)उद्रेउद्रयोःउद्रेषु
सम्बोधनम् (O!)हे उद्र!हे उद्रौ!हे उद्राः!