Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्युक्त (Samskrit Shabdroop - उद्युक्त)

उद्युक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्युक्तःउद्युक्तौउद्युक्ताः
द्वितीया (to)उद्युक्तम्उद्युक्तौउद्युक्तान्
तृतीया (by/with/through)उद्युक्तेनउद्युक्ताभ्याम्उद्युक्तैः
चतुर्थी (to/for)उद्युक्तायउद्युक्ताभ्याम्उद्युक्तेभ्यः
पञ्चमी (from)उद्युक्तात् / उद्युक्ताद्उद्युक्ताभ्याम्उद्युक्तेभ्यः
षष्ठी (of/'s)उद्युक्तस्यउद्युक्तयोःउद्युक्तानाम्
सप्तमी (in/on/at/among)उद्युक्तेउद्युक्तयोःउद्युक्तेषु
सम्बोधनम् (O!)हे उद्युक्त!हे उद्युक्तौ!हे उद्युक्ताः!