Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्रेक (Samskrit Shabdroop - उद्रेक)

उद्रेक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्रेकःउद्रेकौउद्रेकाः
द्वितीया (to)उद्रेकम्उद्रेकौउद्रेकान्
तृतीया (by/with/through)उद्रेकेणउद्रेकाभ्याम्उद्रेकैः
चतुर्थी (to/for)उद्रेकायउद्रेकाभ्याम्उद्रेकेभ्यः
पञ्चमी (from)उद्रेकात् / उद्रेकाद्उद्रेकाभ्याम्उद्रेकेभ्यः
षष्ठी (of/'s)उद्रेकस्यउद्रेकयोःउद्रेकाणाम्
सप्तमी (in/on/at/among)उद्रेकेउद्रेकयोःउद्रेकेषु
सम्बोधनम् (O!)हे उद्रेक!हे उद्रेकौ!हे उद्रेकाः!