#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उद्वेग (Samskrit Shabdroop - उद्वेग)

उद्वेग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उद्वेगः

उद्वेगौ

उद्वेगाः

द्वितीया

उद्वेगम्

उद्वेगौ

उद्वेगान्

तृतीया

उद्वेगेन

उद्वेगाभ्याम्

उद्वेगैः

चतुर्थी

उद्वेगाय

उद्वेगाभ्याम्

उद्वेगेभ्यः

पञ्चमी

उद्वेगात् / उद्वेगाद्

उद्वेगाभ्याम्

उद्वेगेभ्यः

षष्ठी

उद्वेगस्य

उद्वेगयोः

उद्वेगानाम्

सप्तमी

उद्वेगे

उद्वेगयोः

उद्वेगेषु

सम्बोधनम्

हे उद्वेग!

हे उद्वेगौ!

हे उद्वेगाः!