Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्वेग (Samskrit Shabdroop - उद्वेग)

उद्वेग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्वेगःउद्वेगौउद्वेगाः
द्वितीया (to)उद्वेगम्उद्वेगौउद्वेगान्
तृतीया (by/with/through)उद्वेगेनउद्वेगाभ्याम्उद्वेगैः
चतुर्थी (to/for)उद्वेगायउद्वेगाभ्याम्उद्वेगेभ्यः
पञ्चमी (from)उद्वेगात् / उद्वेगाद्उद्वेगाभ्याम्उद्वेगेभ्यः
षष्ठी (of/'s)उद्वेगस्यउद्वेगयोःउद्वेगानाम्
सप्तमी (in/on/at/among)उद्वेगेउद्वेगयोःउद्वेगेषु
सम्बोधनम् (O!)हे उद्वेग!हे उद्वेगौ!हे उद्वेगाः!