Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रासित (Samskrit Shabdroop - उध्रासित)

उध्रासित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासितःउध्रासितौउध्रासिताः
द्वितीया (to)उध्रासितम्उध्रासितौउध्रासितान्
तृतीया (by/with/through)उध्रासितेनउध्रासिताभ्याम्उध्रासितैः
चतुर्थी (to/for)उध्रासितायउध्रासिताभ्याम्उध्रासितेभ्यः
पञ्चमी (from)उध्रासितात् / उध्रासिताद्उध्रासिताभ्याम्उध्रासितेभ्यः
षष्ठी (of/'s)उध्रासितस्यउध्रासितयोःउध्रासितानाम्
सप्तमी (in/on/at/among)उध्रासितेउध्रासितयोःउध्रासितेषु
सम्बोधनम् (O!)हे उध्रासित!हे उध्रासितौ!हे उध्रासिताः!