#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रासित (Samskrit Shabdroop - उध्रासित)

उध्रासित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रासितः

उध्रासितौ

उध्रासिताः

द्वितीया

उध्रासितम्

उध्रासितौ

उध्रासितान्

तृतीया

उध्रासितेन

उध्रासिताभ्याम्

उध्रासितैः

चतुर्थी

उध्रासिताय

उध्रासिताभ्याम्

उध्रासितेभ्यः

पञ्चमी

उध्रासितात् / उध्रासिताद्

उध्रासिताभ्याम्

उध्रासितेभ्यः

षष्ठी

उध्रासितस्य

उध्रासितयोः

उध्रासितानाम्

सप्तमी

उध्रासिते

उध्रासितयोः

उध्रासितेषु

सम्बोधनम्

हे उध्रासित!

हे उध्रासितौ!

हे उध्रासिताः!