संस्कृत शब्दरूप - उध्रासयितव्य (Samskrit Shabdroop - उध्रासयितव्य)
उध्रासयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उध्रासयितव्यः | उध्रासयितव्यौ | उध्रासयितव्याः |
द्वितीया (to) | उध्रासयितव्यम् | उध्रासयितव्यौ | उध्रासयितव्यान् |
तृतीया (by/with/through) | उध्रासयितव्येन | उध्रासयितव्याभ्याम् | उध्रासयितव्यैः |
चतुर्थी (to/for) | उध्रासयितव्याय | उध्रासयितव्याभ्याम् | उध्रासयितव्येभ्यः |
पञ्चमी (from) | उध्रासयितव्यात् / उध्रासयितव्याद् | उध्रासयितव्याभ्याम् | उध्रासयितव्येभ्यः |
षष्ठी (of/'s) | उध्रासयितव्यस्य | उध्रासयितव्ययोः | उध्रासयितव्यानाम् |
सप्तमी (in/on/at/among) | उध्रासयितव्ये | उध्रासयितव्ययोः | उध्रासयितव्येषु |
सम्बोधनम् (O!) | हे उध्रासयितव्य! | हे उध्रासयितव्यौ! | हे उध्रासयितव्याः! |