अद्य​ रविवासरः।
🕕 ०६:२९:३६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रासयितव्य (Samskrit Shabdroop - उध्रासयितव्य)

उध्रासयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासयितव्यःउध्रासयितव्यौउध्रासयितव्याः
द्वितीया (to)उध्रासयितव्यम्उध्रासयितव्यौउध्रासयितव्यान्
तृतीया (by/with/through)उध्रासयितव्येनउध्रासयितव्याभ्याम्उध्रासयितव्यैः
चतुर्थी (to/for)उध्रासयितव्यायउध्रासयितव्याभ्याम्उध्रासयितव्येभ्यः
पञ्चमी (from)उध्रासयितव्यात् / उध्रासयितव्याद्उध्रासयितव्याभ्याम्उध्रासयितव्येभ्यः
षष्ठी (of/'s)उध्रासयितव्यस्यउध्रासयितव्ययोःउध्रासयितव्यानाम्
सप्तमी (in/on/at/among)उध्रासयितव्येउध्रासयितव्ययोःउध्रासयितव्येषु
सम्बोधनम् (O!)हे उध्रासयितव्य!हे उध्रासयितव्यौ!हे उध्रासयितव्याः!