#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रासयितव्य (Samskrit Shabdroop - उध्रासयितव्य)

उध्रासयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रासयितव्यः

उध्रासयितव्यौ

उध्रासयितव्याः

द्वितीया

उध्रासयितव्यम्

उध्रासयितव्यौ

उध्रासयितव्यान्

तृतीया

उध्रासयितव्येन

उध्रासयितव्याभ्याम्

उध्रासयितव्यैः

चतुर्थी

उध्रासयितव्याय

उध्रासयितव्याभ्याम्

उध्रासयितव्येभ्यः

पञ्चमी

उध्रासयितव्यात् / उध्रासयितव्याद्

उध्रासयितव्याभ्याम्

उध्रासयितव्येभ्यः

षष्ठी

उध्रासयितव्यस्य

उध्रासयितव्ययोः

उध्रासयितव्यानाम्

सप्तमी

उध्रासयितव्ये

उध्रासयितव्ययोः

उध्रासयितव्येषु

सम्बोधनम्

हे उध्रासयितव्य!

हे उध्रासयितव्यौ!

हे उध्रासयितव्याः!