#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रासयमान (Samskrit Shabdroop - उध्रासयमान)

उध्रासयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रासयमानः

उध्रासयमानौ

उध्रासयमानाः

द्वितीया

उध्रासयमानम्

उध्रासयमानौ

उध्रासयमानान्

तृतीया

उध्रासयमानेन

उध्रासयमानाभ्याम्

उध्रासयमानैः

चतुर्थी

उध्रासयमानाय

उध्रासयमानाभ्याम्

उध्रासयमानेभ्यः

पञ्चमी

उध्रासयमानात् / उध्रासयमानाद्

उध्रासयमानाभ्याम्

उध्रासयमानेभ्यः

षष्ठी

उध्रासयमानस्य

उध्रासयमानयोः

उध्रासयमानानाम्

सप्तमी

उध्रासयमाने

उध्रासयमानयोः

उध्रासयमानेषु

सम्बोधनम्

हे उध्रासयमान!

हे उध्रासयमानौ!

हे उध्रासयमानाः!