Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रासयमान (Samskrit Shabdroop - उध्रासयमान)

उध्रासयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासयमानःउध्रासयमानौउध्रासयमानाः
द्वितीया (to)उध्रासयमानम्उध्रासयमानौउध्रासयमानान्
तृतीया (by/with/through)उध्रासयमानेनउध्रासयमानाभ्याम्उध्रासयमानैः
चतुर्थी (to/for)उध्रासयमानायउध्रासयमानाभ्याम्उध्रासयमानेभ्यः
पञ्चमी (from)उध्रासयमानात् / उध्रासयमानाद्उध्रासयमानाभ्याम्उध्रासयमानेभ्यः
षष्ठी (of/'s)उध्रासयमानस्यउध्रासयमानयोःउध्रासयमानानाम्
सप्तमी (in/on/at/among)उध्रासयमानेउध्रासयमानयोःउध्रासयमानेषु
सम्बोधनम् (O!)हे उध्रासयमान!हे उध्रासयमानौ!हे उध्रासयमानाः!