#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रासनीय (Samskrit Shabdroop - उध्रासनीय)

उध्रासनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रासनीयः

उध्रासनीयौ

उध्रासनीयाः

द्वितीया

उध्रासनीयम्

उध्रासनीयौ

उध्रासनीयान्

तृतीया

उध्रासनीयेन

उध्रासनीयाभ्याम्

उध्रासनीयैः

चतुर्थी

उध्रासनीयाय

उध्रासनीयाभ्याम्

उध्रासनीयेभ्यः

पञ्चमी

उध्रासनीयात् / उध्रासनीयाद्

उध्रासनीयाभ्याम्

उध्रासनीयेभ्यः

षष्ठी

उध्रासनीयस्य

उध्रासनीययोः

उध्रासनीयानाम्

सप्तमी

उध्रासनीये

उध्रासनीययोः

उध्रासनीयेषु

सम्बोधनम्

हे उध्रासनीय!

हे उध्रासनीयौ!

हे उध्रासनीयाः!