Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रासनीय (Samskrit Shabdroop - उध्रासनीय)

उध्रासनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासनीयःउध्रासनीयौउध्रासनीयाः
द्वितीया (to)उध्रासनीयम्उध्रासनीयौउध्रासनीयान्
तृतीया (by/with/through)उध्रासनीयेनउध्रासनीयाभ्याम्उध्रासनीयैः
चतुर्थी (to/for)उध्रासनीयायउध्रासनीयाभ्याम्उध्रासनीयेभ्यः
पञ्चमी (from)उध्रासनीयात् / उध्रासनीयाद्उध्रासनीयाभ्याम्उध्रासनीयेभ्यः
षष्ठी (of/'s)उध्रासनीयस्यउध्रासनीययोःउध्रासनीयानाम्
सप्तमी (in/on/at/among)उध्रासनीयेउध्रासनीययोःउध्रासनीयेषु
सम्बोधनम् (O!)हे उध्रासनीय!हे उध्रासनीयौ!हे उध्रासनीयाः!