Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रासक (Samskrit Shabdroop - उध्रासक)

उध्रासक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासकःउध्रासकौउध्रासकाः
द्वितीया (to)उध्रासकम्उध्रासकौउध्रासकान्
तृतीया (by/with/through)उध्रासकेनउध्रासकाभ्याम्उध्रासकैः
चतुर्थी (to/for)उध्रासकायउध्रासकाभ्याम्उध्रासकेभ्यः
पञ्चमी (from)उध्रासकात् / उध्रासकाद्उध्रासकाभ्याम्उध्रासकेभ्यः
षष्ठी (of/'s)उध्रासकस्यउध्रासकयोःउध्रासकानाम्
सप्तमी (in/on/at/among)उध्रासकेउध्रासकयोःउध्रासकेषु
सम्बोधनम् (O!)हे उध्रासक!हे उध्रासकौ!हे उध्रासकाः!