#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उध्रासक (Samskrit Shabdroop - उध्रासक)

उध्रासक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उध्रासकः

उध्रासकौ

उध्रासकाः

द्वितीया

उध्रासकम्

उध्रासकौ

उध्रासकान्

तृतीया

उध्रासकेन

उध्रासकाभ्याम्

उध्रासकैः

चतुर्थी

उध्रासकाय

उध्रासकाभ्याम्

उध्रासकेभ्यः

पञ्चमी

उध्रासकात् / उध्रासकाद्

उध्रासकाभ्याम्

उध्रासकेभ्यः

षष्ठी

उध्रासकस्य

उध्रासकयोः

उध्रासकानाम्

सप्तमी

उध्रासके

उध्रासकयोः

उध्रासकेषु

सम्बोधनम्

हे उध्रासक!

हे उध्रासकौ!

हे उध्रासकाः!