Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उध्रास (Samskrit Shabdroop - उध्रास)

उध्रास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउध्रासःउध्रासौउध्रासाः
द्वितीया (to)उध्रासम्उध्रासौउध्रासान्
तृतीया (by/with/through)उध्रासेनउध्रासाभ्याम्उध्रासैः
चतुर्थी (to/for)उध्रासायउध्रासाभ्याम्उध्रासेभ्यः
पञ्चमी (from)उध्रासात् / उध्रासाद्उध्रासाभ्याम्उध्रासेभ्यः
षष्ठी (of/'s)उध्रासस्यउध्रासयोःउध्रासानाम्
सप्तमी (in/on/at/among)उध्रासेउध्रासयोःउध्रासेषु
सम्बोधनम् (O!)हे उध्रास!हे उध्रासौ!हे उध्रासाः!