संस्कृत शब्दरूप - उद्घटित (Samskrit Shabdroop - उद्घटित)
उद्घटित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उद्घटितः | उद्घटितौ | उद्घटिताः |
द्वितीया (to) | उद्घटितम् | उद्घटितौ | उद्घटितान् |
तृतीया (by/with/through) | उद्घटितेन | उद्घटिताभ्याम् | उद्घटितैः |
चतुर्थी (to/for) | उद्घटिताय | उद्घटिताभ्याम् | उद्घटितेभ्यः |
पञ्चमी (from) | उद्घटितात् / उद्घटिताद् | उद्घटिताभ्याम् | उद्घटितेभ्यः |
षष्ठी (of/'s) | उद्घटितस्य | उद्घटितयोः | उद्घटितानाम् |
सप्तमी (in/on/at/among) | उद्घटिते | उद्घटितयोः | उद्घटितेषु |
सम्बोधनम् (O!) | हे उद्घटित ! | हे उद्घटितौ ! | हे उद्घटिताः ! |