Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्घटित (Samskrit Shabdroop - उद्घटित)

उद्घटित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्घटितःउद्घटितौउद्घटिताः
द्वितीया (to)उद्घटितम्उद्घटितौउद्घटितान्
तृतीया (by/with/through)उद्घटितेनउद्घटिताभ्याम्उद्घटितैः
चतुर्थी (to/for)उद्घटितायउद्घटिताभ्याम्उद्घटितेभ्यः
पञ्चमी (from)उद्घटितात् / उद्घटिताद्उद्घटिताभ्याम्उद्घटितेभ्यः
षष्ठी (of/'s)उद्घटितस्यउद्घटितयोःउद्घटितानाम्
सप्तमी (in/on/at/among)उद्घटितेउद्घटितयोःउद्घटितेषु
सम्बोधनम् (O!)हे उद्घटित !हे उद्घटितौ !हे उद्घटिताः !