Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्गीथ (Samskrit Shabdroop - उद्गीथ)

उद्गीथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्गीथःउद्गीथौउद्गीथाः
द्वितीया (to)उद्गीथम्उद्गीथौउद्गीथान्
तृतीया (by/with/through)उद्गीथेनउद्गीथाभ्याम्उद्गीथैः
चतुर्थी (to/for)उद्गीथायउद्गीथाभ्याम्उद्गीथेभ्यः
पञ्चमी (from)उद्गीथात् / उद्गीथाद्उद्गीथाभ्याम्उद्गीथेभ्यः
षष्ठी (of/'s)उद्गीथस्यउद्गीथयोःउद्गीथानाम्
सप्तमी (in/on/at/among)उद्गीथेउद्गीथयोःउद्गीथेषु
सम्बोधनम् (O!)हे उद्गीथ !हे उद्गीथौ !हे उद्गीथाः !