#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उद्गीथ (Samskrit Shabdroop - उद्गीथ)

उद्गीथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उद्गीथः

उद्गीथौ

उद्गीथाः

द्वितीया

उद्गीथम्

उद्गीथौ

उद्गीथान्

तृतीया

उद्गीथेन

उद्गीथाभ्याम्

उद्गीथैः

चतुर्थी

उद्गीथाय

उद्गीथाभ्याम्

उद्गीथेभ्यः

पञ्चमी

उद्गीथात् / उद्गीथाद्

उद्गीथाभ्याम्

उद्गीथेभ्यः

षष्ठी

उद्गीथस्य

उद्गीथयोः

उद्गीथानाम्

सप्तमी

उद्गीथे

उद्गीथयोः

उद्गीथेषु

सम्बोधनम्

हे उद्गीथ !

हे उद्गीथौ !

हे उद्गीथाः !