Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्घाटन (Samskrit Shabdroop - उद्घाटन)

उद्घाटन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्घाटनःउद्घाटनौउद्घाटनाः
द्वितीया (to)उद्घाटनम्उद्घाटनौउद्घाटनान्
तृतीया (by/with/through)उद्घाटनेनउद्घाटनाभ्याम्उद्घाटनैः
चतुर्थी (to/for)उद्घाटनायउद्घाटनाभ्याम्उद्घाटनेभ्यः
पञ्चमी (from)उद्घाटनात् / उद्घाटनाद्उद्घाटनाभ्याम्उद्घाटनेभ्यः
षष्ठी (of/'s)उद्घाटनस्यउद्घाटनयोःउद्घाटनानाम्
सप्तमी (in/on/at/among)उद्घाटनेउद्घाटनयोःउद्घाटनेषु
सम्बोधनम् (O!)हे उद्घाटन !हे उद्घाटनौ !हे उद्घाटनाः !