संस्कृत शब्दरूप - उद्घाटन (Samskrit Shabdroop - उद्घाटन)
उद्घाटन
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उद्घाटनः | उद्घाटनौ | उद्घाटनाः |
द्वितीया (to) | उद्घाटनम् | उद्घाटनौ | उद्घाटनान् |
तृतीया (by/with/through) | उद्घाटनेन | उद्घाटनाभ्याम् | उद्घाटनैः |
चतुर्थी (to/for) | उद्घाटनाय | उद्घाटनाभ्याम् | उद्घाटनेभ्यः |
पञ्चमी (from) | उद्घाटनात् / उद्घाटनाद् | उद्घाटनाभ्याम् | उद्घाटनेभ्यः |
षष्ठी (of/'s) | उद्घाटनस्य | उद्घाटनयोः | उद्घाटनानाम् |
सप्तमी (in/on/at/among) | उद्घाटने | उद्घाटनयोः | उद्घाटनेषु |
सम्बोधनम् (O!) | हे उद्घाटन ! | हे उद्घाटनौ ! | हे उद्घाटनाः ! |