Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्देश (Samskrit Shabdroop - उद्देश)

उद्देश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्देशःउद्देशौउद्देशाः
द्वितीया (to)उद्देशम्उद्देशौउद्देशान्
तृतीया (by/with/through)उद्देशेनउद्देशाभ्याम्उद्देशैः
चतुर्थी (to/for)उद्देशायउद्देशाभ्याम्उद्देशेभ्यः
पञ्चमी (from)उद्देशात् / उद्देशाद्उद्देशाभ्याम्उद्देशेभ्यः
षष्ठी (of/'s)उद्देशस्यउद्देशयोःउद्देशानाम्
सप्तमी (in/on/at/among)उद्देशेउद्देशयोःउद्देशेषु
सम्बोधनम् (O!)हे उद्देश !हे उद्देशौ !हे उद्देशाः !