Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्ग (Samskrit Shabdroop - उद्ग)

उद्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्गःउद्गौउद्गाः
द्वितीया (to)उद्गम्उद्गौउद्गान्
तृतीया (by/with/through)उद्गेनउद्गाभ्याम्उद्गैः
चतुर्थी (to/for)उद्गायउद्गाभ्याम्उद्गेभ्यः
पञ्चमी (from)उद्गात् / उद्गाद्उद्गाभ्याम्उद्गेभ्यः
षष्ठी (of/'s)उद्गस्यउद्गयोःउद्गानाम्
सप्तमी (in/on/at/among)उद्गेउद्गयोःउद्गेषु
सम्बोधनम् (O!)हे उद्ग !हे उद्गौ !हे उद्गाः !