Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदुम्बर (Samskrit Shabdroop - उदुम्बर)

उदुम्बर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदुम्बरःउदुम्बरौउदुम्बराः
द्वितीया (to)उदुम्बरम्उदुम्बरौउदुम्बरान्
तृतीया (by/with/through)उदुम्बरेणउदुम्बराभ्याम्उदुम्बरैः
चतुर्थी (to/for)उदुम्बरायउदुम्बराभ्याम्उदुम्बरेभ्यः
पञ्चमी (from)उदुम्बरात् / उदुम्बराद्उदुम्बराभ्याम्उदुम्बरेभ्यः
षष्ठी (of/'s)उदुम्बरस्यउदुम्बरयोःउदुम्बराणाम्
सप्तमी (in/on/at/among)उदुम्बरेउदुम्बरयोःउदुम्बरेषु
सम्बोधनम् (O!)हे उदुम्बर !हे उदुम्बरौ !हे उदुम्बराः !