Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्धत (Samskrit Shabdroop - उद्धत)

उद्धत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्धतःउद्धतौउद्धताः
द्वितीया (to)उद्धतम्उद्धतौउद्धतान्
तृतीया (by/with/through)उद्धतेनउद्धताभ्याम्उद्धतैः
चतुर्थी (to/for)उद्धतायउद्धताभ्याम्उद्धतेभ्यः
पञ्चमी (from)उद्धतात् / उद्धताद्उद्धताभ्याम्उद्धतेभ्यः
षष्ठी (of/'s)उद्धतस्यउद्धतयोःउद्धतानाम्
सप्तमी (in/on/at/among)उद्धतेउद्धतयोःउद्धतेषु
सम्बोधनम् (O!)हे उद्धत !हे उद्धतौ !हे उद्धताः !