#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उद्धत (Samskrit Shabdroop - उद्धत)

उद्धत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उद्धतः

उद्धतौ

उद्धताः

द्वितीया

उद्धतम्

उद्धतौ

उद्धतान्

तृतीया

उद्धतेन

उद्धताभ्याम्

उद्धतैः

चतुर्थी

उद्धताय

उद्धताभ्याम्

उद्धतेभ्यः

पञ्चमी

उद्धतात् / उद्धताद्

उद्धताभ्याम्

उद्धतेभ्यः

षष्ठी

उद्धतस्य

उद्धतयोः

उद्धतानाम्

सप्तमी

उद्धते

उद्धतयोः

उद्धतेषु

सम्बोधनम्

हे उद्धत !

हे उद्धतौ !

हे उद्धताः !