अद्य​ शुक्रवासरः।
🕟 ०४:५३:१७
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्धारक (Samskrit Shabdroop - उद्धारक)

उद्धारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्धारकःउद्धारकौउद्धारकाः
द्वितीया (to)उद्धारकम्उद्धारकौउद्धारकान्
तृतीया (by/with/through)उद्धारकेणउद्धारकाभ्याम्उद्धारकैः
चतुर्थी (to/for)उद्धारकायउद्धारकाभ्याम्उद्धारकेभ्यः
पञ्चमी (from)उद्धारकात् / उद्धारकाद्उद्धारकाभ्याम्उद्धारकेभ्यः
षष्ठी (of/'s)उद्धारकस्यउद्धारकयोःउद्धारकाणाम्
सप्तमी (in/on/at/among)उद्धारकेउद्धारकयोःउद्धारकेषु
सम्बोधनम् (O!)हे उद्धारक!हे उद्धारकौ!हे उद्धारकाः!