#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उद्ध्य (Samskrit Shabdroop - उद्ध्य)

उद्ध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उद्ध्यः

उद्ध्यौ

उद्ध्याः

द्वितीया

उद्ध्यम्

उद्ध्यौ

उद्ध्यान्

तृतीया

उद्ध्येन

उद्ध्याभ्याम्

उद्ध्यैः

चतुर्थी

उद्ध्याय

उद्ध्याभ्याम्

उद्ध्येभ्यः

पञ्चमी

उद्ध्यात् / उद्ध्याद्

उद्ध्याभ्याम्

उद्ध्येभ्यः

षष्ठी

उद्ध्यस्य

उद्ध्ययोः

उद्ध्यानाम्

सप्तमी

उद्ध्ये

उद्ध्ययोः

उद्ध्येषु

सम्बोधनम्

हे उद्ध्य!

हे उद्ध्यौ!

हे उद्ध्याः!