Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्ध्य (Samskrit Shabdroop - उद्ध्य)

उद्ध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्ध्यःउद्ध्यौउद्ध्याः
द्वितीया (to)उद्ध्यम्उद्ध्यौउद्ध्यान्
तृतीया (by/with/through)उद्ध्येनउद्ध्याभ्याम्उद्ध्यैः
चतुर्थी (to/for)उद्ध्यायउद्ध्याभ्याम्उद्ध्येभ्यः
पञ्चमी (from)उद्ध्यात् / उद्ध्याद्उद्ध्याभ्याम्उद्ध्येभ्यः
षष्ठी (of/'s)उद्ध्यस्यउद्ध्ययोःउद्ध्यानाम्
सप्तमी (in/on/at/among)उद्ध्येउद्ध्ययोःउद्ध्येषु
सम्बोधनम् (O!)हे उद्ध्य!हे उद्ध्यौ!हे उद्ध्याः!