#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उदञ्च् (Samskrit Shabdroop - उदञ्च्)

उदञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उदङ्

उदञ्चौ

उदञ्चः

द्वितीया

उदञ्चम्

उदञ्चौ

उदीचः

तृतीया

उदीचा

उदग्भ्याम्

उदग्भिः

चतुर्थी

उदीचे

उदग्भ्याम्

उदग्भ्यः

पञ्चमी

उदीचः

उदग्भ्याम्

उदग्भ्यः

षष्ठी

उदीचः

उदीचोः

उदीचाम्

सप्तमी

उदीचि

उदीचोः

उदक्षु

सम्बोधनम्

हे उदङ्!

हे उदञ्चौ!

हे उदञ्चः!