Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तिर्यञ्च् (Samskrit Shabdroop - तिर्यञ्च्)

तिर्यञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातिर्यङ्तिर्यञ्चौतिर्यञ्चः
द्वितीया (to)तिर्यञ्चम्तिर्यञ्चौतिरश्चः
तृतीया (by/with/through)तिरश्चातिर्यग्भ्याम्तिर्यग्भिः
चतुर्थी (to/for)तिरश्चेतिर्यग्भ्याम्तिर्यग्भ्यः
पञ्चमी (from)तिरश्चःतिर्यग्भ्याम्तिर्यग्भ्यः
षष्ठी (of/'s)तिरश्चःतिरश्चोःतिरश्चाम्
सप्तमी (in/on/at/among)तिरश्चितिरश्चोःतिर्यक्षु
सम्बोधनम् (O!)हे तिर्यङ्!हे तिर्यञ्चौ!हे तिर्यञ्चः!