#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अदद्र्यञ्च् (Samskrit Shabdroop - अदद्र्यञ्च्)

अदद्र्यञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अदद्र्यङ्

अदद्र्यञ्चौ

अदद्र्यञ्चः

द्वितीया

अदद्र्यञ्चम्

अदद्र्यञ्चौ

अदद्रीचः

तृतीया

अदद्रीचा

अदद्र्यग्भ्याम्

अदद्र्यग्भिः

चतुर्थी

अदद्रीचे

अदद्र्यग्भ्याम्

अदद्र्यग्भ्यः

पञ्चमी

अदद्रीचः

अदद्र्यग्भ्याम्

अदद्र्यग्भ्यः

षष्ठी

अदद्रीचः

अदद्रीचोः

अदद्रीचाम्

सप्तमी

अदद्रीचि

अदद्रीचोः

अदद्र्यक्षु

सम्बोधनम्

हे अदद्र्यङ्!

हे अदद्र्यञ्चौ!

हे अदद्र्यञ्चः!