Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदयमान (Samskrit Shabdroop - उदयमान)

उदयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदयमानःउदयमानौउदयमानाः
द्वितीया (to)उदयमानम्उदयमानौउदयमानान्
तृतीया (by/with/through)उदयमानेनउदयमानाभ्याम्उदयमानैः
चतुर्थी (to/for)उदयमानायउदयमानाभ्याम्उदयमानेभ्यः
पञ्चमी (from)उदयमानात् / उदयमानाद्उदयमानाभ्याम्उदयमानेभ्यः
षष्ठी (of/'s)उदयमानस्यउदयमानयोःउदयमानानाम्
सप्तमी (in/on/at/among)उदयमानेउदयमानयोःउदयमानेषु
सम्बोधनम् (O!)हे उदयमान !हे उदयमानौ !हे उदयमानाः !