Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदर (Samskrit Shabdroop - उदर)

उदर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदरःउदरौउदराः
द्वितीया (to)उदरम्उदरौउदरान्
तृतीया (by/with/through)उदरेणउदराभ्याम्उदरैः
चतुर्थी (to/for)उदरायउदराभ्याम्उदरेभ्यः
पञ्चमी (from)उदरात् / उदराद्उदराभ्याम्उदरेभ्यः
षष्ठी (of/'s)उदरस्यउदरयोःउदराणाम्
सप्तमी (in/on/at/among)उदरेउदरयोःउदरेषु
सम्बोधनम् (O!)हे उदर !हे उदरौ !हे उदराः !