Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदय (Samskrit Shabdroop - उदय)

उदय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदयःउदयौउदयाः
द्वितीया (to)उदयम्उदयौउदयान्
तृतीया (by/with/through)उदयेनउदयाभ्याम्उदयैः
चतुर्थी (to/for)उदयायउदयाभ्याम्उदयेभ्यः
पञ्चमी (from)उदयात् / उदयाद्उदयाभ्याम्उदयेभ्यः
षष्ठी (of/'s)उदयस्यउदययोःउदयानाम्
सप्तमी (in/on/at/among)उदयेउदययोःउदयेषु
सम्बोधनम् (O!)हे उदय !हे उदयौ !हे उदयाः !