Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदास (Samskrit Shabdroop - उदास)

उदास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदासःउदासौउदासाः
द्वितीया (to)उदासम्उदासौउदासान्
तृतीया (by/with/through)उदासेनउदासाभ्याम्उदासैः
चतुर्थी (to/for)उदासायउदासाभ्याम्उदासेभ्यः
पञ्चमी (from)उदासात् / उदासाद्उदासाभ्याम्उदासेभ्यः
षष्ठी (of/'s)उदासस्यउदासयोःउदासानाम्
सप्तमी (in/on/at/among)उदासेउदासयोःउदासेषु
सम्बोधनम् (O!)हे उदास !हे उदासौ !हे उदासाः !