#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उदास (Samskrit Shabdroop - उदास)

उदास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उदासः

उदासौ

उदासाः

द्वितीया

उदासम्

उदासौ

उदासान्

तृतीया

उदासेन

उदासाभ्याम्

उदासैः

चतुर्थी

उदासाय

उदासाभ्याम्

उदासेभ्यः

पञ्चमी

उदासात् / उदासाद्

उदासाभ्याम्

उदासेभ्यः

षष्ठी

उदासस्य

उदासयोः

उदासानाम्

सप्तमी

उदासे

उदासयोः

उदासेषु

सम्बोधनम्

हे उदास !

हे उदासौ !

हे उदासाः !