Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदान (Samskrit Shabdroop - उदान)

उदान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदानःउदानौउदानाः
द्वितीया (to)उदानम्उदानौउदानान्
तृतीया (by/with/through)उदानेनउदानाभ्याम्उदानैः
चतुर्थी (to/for)उदानायउदानाभ्याम्उदानेभ्यः
पञ्चमी (from)उदानात् / उदानाद्उदानाभ्याम्उदानेभ्यः
षष्ठी (of/'s)उदानस्यउदानयोःउदानानाम्
सप्तमी (in/on/at/among)उदानेउदानयोःउदानेषु
सम्बोधनम् (O!)हे उदान !हे उदानौ !हे उदानाः !