#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उदान (Samskrit Shabdroop - उदान)

उदान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उदानः

उदानौ

उदानाः

द्वितीया

उदानम्

उदानौ

उदानान्

तृतीया

उदानेन

उदानाभ्याम्

उदानैः

चतुर्थी

उदानाय

उदानाभ्याम्

उदानेभ्यः

पञ्चमी

उदानात् / उदानाद्

उदानाभ्याम्

उदानेभ्यः

षष्ठी

उदानस्य

उदानयोः

उदानानाम्

सप्तमी

उदाने

उदानयोः

उदानेषु

सम्बोधनम्

हे उदान !

हे उदानौ !

हे उदानाः !