संस्कृत शब्दरूप - उदाहृत (Samskrit Shabdroop - उदाहृत)
उदाहृत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उदाहृतः | उदाहृतौ | उदाहृताः |
द्वितीया (to) | उदाहृतम् | उदाहृतौ | उदाहृतान् |
तृतीया (by/with/through) | उदाहृतेन | उदाहृताभ्याम् | उदाहृतैः |
चतुर्थी (to/for) | उदाहृताय | उदाहृताभ्याम् | उदाहृतेभ्यः |
पञ्चमी (from) | उदाहृतात् / उदाहृताद् | उदाहृताभ्याम् | उदाहृतेभ्यः |
षष्ठी (of/'s) | उदाहृतस्य | उदाहृतयोः | उदाहृतानाम् |
सप्तमी (in/on/at/among) | उदाहृते | उदाहृतयोः | उदाहृतेषु |
सम्बोधनम् (O!) | हे उदाहृत ! | हे उदाहृतौ ! | हे उदाहृताः ! |