#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उदाहृत (Samskrit Shabdroop - उदाहृत)

उदाहृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उदाहृतः

उदाहृतौ

उदाहृताः

द्वितीया

उदाहृतम्

उदाहृतौ

उदाहृतान्

तृतीया

उदाहृतेन

उदाहृताभ्याम्

उदाहृतैः

चतुर्थी

उदाहृताय

उदाहृताभ्याम्

उदाहृतेभ्यः

पञ्चमी

उदाहृतात् / उदाहृताद्

उदाहृताभ्याम्

उदाहृतेभ्यः

षष्ठी

उदाहृतस्य

उदाहृतयोः

उदाहृतानाम्

सप्तमी

उदाहृते

उदाहृतयोः

उदाहृतेषु

सम्बोधनम्

हे उदाहृत !

हे उदाहृतौ !

हे उदाहृताः !