#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उदित (Samskrit Shabdroop - उदित)

उदित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उदितः

उदितौ

उदिताः

द्वितीया

उदितम्

उदितौ

उदितान्

तृतीया

उदितेन

उदिताभ्याम्

उदितैः

चतुर्थी

उदिताय

उदिताभ्याम्

उदितेभ्यः

पञ्चमी

उदितात् / उदिताद्

उदिताभ्याम्

उदितेभ्यः

षष्ठी

उदितस्य

उदितयोः

उदितानाम्

सप्तमी

उदिते

उदितयोः

उदितेषु

सम्बोधनम्

हे उदित !

हे उदितौ !

हे उदिताः !