Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उदित (Samskrit Shabdroop - उदित)

उदित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउदितःउदितौउदिताः
द्वितीया (to)उदितम्उदितौउदितान्
तृतीया (by/with/through)उदितेनउदिताभ्याम्उदितैः
चतुर्थी (to/for)उदितायउदिताभ्याम्उदितेभ्यः
पञ्चमी (from)उदितात् / उदिताद्उदिताभ्याम्उदितेभ्यः
षष्ठी (of/'s)उदितस्यउदितयोःउदितानाम्
सप्तमी (in/on/at/among)उदितेउदितयोःउदितेषु
सम्बोधनम् (O!)हे उदित !हे उदितौ !हे उदिताः !