Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उचित (Samskrit Shabdroop - उचित)

उचित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउचितःउचितौउचिताः
द्वितीया (to)उचितम्उचितौउचितान्
तृतीया (by/with/through)उचितेनउचिताभ्याम्उचितैः
चतुर्थी (to/for)उचितायउचिताभ्याम्उचितेभ्यः
पञ्चमी (from)उचितात् / उचिताद्उचिताभ्याम्उचितेभ्यः
षष्ठी (of/'s)उचितस्यउचितयोःउचितानाम्
सप्तमी (in/on/at/among)उचितेउचितयोःउचितेषु
सम्बोधनम् (O!)हे उचित !हे उचितौ !हे उचिताः !