#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उचित (Samskrit Shabdroop - उचित)

उचित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उचितः

उचितौ

उचिताः

द्वितीया

उचितम्

उचितौ

उचितान्

तृतीया

उचितेन

उचिताभ्याम्

उचितैः

चतुर्थी

उचिताय

उचिताभ्याम्

उचितेभ्यः

पञ्चमी

उचितात् / उचिताद्

उचिताभ्याम्

उचितेभ्यः

षष्ठी

उचितस्य

उचितयोः

उचितानाम्

सप्तमी

उचिते

उचितयोः

उचितेषु

सम्बोधनम्

हे उचित !

हे उचितौ !

हे उचिताः !