Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्च (Samskrit Shabdroop - उच्च)

उच्च

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्चःउच्चौउच्चाः
द्वितीया (to)उच्चम्उच्चौउच्चान्
तृतीया (by/with/through)उच्चेनउच्चाभ्याम्उच्चैः
चतुर्थी (to/for)उच्चायउच्चाभ्याम्उच्चेभ्यः
पञ्चमी (from)उच्चात् / उच्चाद्उच्चाभ्याम्उच्चेभ्यः
षष्ठी (of/'s)उच्चस्यउच्चयोःउच्चानाम्
सप्तमी (in/on/at/among)उच्चेउच्चयोःउच्चेषु
सम्बोधनम् (O!)हे उच्च !हे उच्चौ !हे उच्चाः !