संस्कृत शब्दरूप - उच्छितव्य (Samskrit Shabdroop - उच्छितव्य)
उच्छितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | उच्छितव्यः | उच्छितव्यौ | उच्छितव्याः |
द्वितीया (to) | उच्छितव्यम् | उच्छितव्यौ | उच्छितव्यान् |
तृतीया (by/with/through) | उच्छितव्येन | उच्छितव्याभ्याम् | उच्छितव्यैः |
चतुर्थी (to/for) | उच्छितव्याय | उच्छितव्याभ्याम् | उच्छितव्येभ्यः |
पञ्चमी (from) | उच्छितव्यात् / उच्छितव्याद् | उच्छितव्याभ्याम् | उच्छितव्येभ्यः |
षष्ठी (of/'s) | उच्छितव्यस्य | उच्छितव्ययोः | उच्छितव्यानाम् |
सप्तमी (in/on/at/among) | उच्छितव्ये | उच्छितव्ययोः | उच्छितव्येषु |
सम्बोधनम् (O!) | हे उच्छितव्य ! | हे उच्छितव्यौ ! | हे उच्छितव्याः ! |