#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उच्छितव्य (Samskrit Shabdroop - उच्छितव्य)

उच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उच्छितव्यः

उच्छितव्यौ

उच्छितव्याः

द्वितीया

उच्छितव्यम्

उच्छितव्यौ

उच्छितव्यान्

तृतीया

उच्छितव्येन

उच्छितव्याभ्याम्

उच्छितव्यैः

चतुर्थी

उच्छितव्याय

उच्छितव्याभ्याम्

उच्छितव्येभ्यः

पञ्चमी

उच्छितव्यात् / उच्छितव्याद्

उच्छितव्याभ्याम्

उच्छितव्येभ्यः

षष्ठी

उच्छितव्यस्य

उच्छितव्ययोः

उच्छितव्यानाम्

सप्तमी

उच्छितव्ये

उच्छितव्ययोः

उच्छितव्येषु

सम्बोधनम्

हे उच्छितव्य !

हे उच्छितव्यौ !

हे उच्छितव्याः !