Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उच्छितव्य (Samskrit Shabdroop - उच्छितव्य)

उच्छितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउच्छितव्यःउच्छितव्यौउच्छितव्याः
द्वितीया (to)उच्छितव्यम्उच्छितव्यौउच्छितव्यान्
तृतीया (by/with/through)उच्छितव्येनउच्छितव्याभ्याम्उच्छितव्यैः
चतुर्थी (to/for)उच्छितव्यायउच्छितव्याभ्याम्उच्छितव्येभ्यः
पञ्चमी (from)उच्छितव्यात् / उच्छितव्याद्उच्छितव्याभ्याम्उच्छितव्येभ्यः
षष्ठी (of/'s)उच्छितव्यस्यउच्छितव्ययोःउच्छितव्यानाम्
सप्तमी (in/on/at/among)उच्छितव्येउच्छितव्ययोःउच्छितव्येषु
सम्बोधनम् (O!)हे उच्छितव्य !हे उच्छितव्यौ !हे उच्छितव्याः !